Kalyan Mandir Stotra Sanskrit || कल्याण मंदिर स्तोत्र - संस्कृत

Abhishek Jain
0

Kalyan Mandir Stotra Sanskrit

श्री कल्याण मंदिर स्तोत्र 23 वें तीर्थंकर श्री पार्श्वनाथ जी का महान चमत्कारिक स्तोत्र है । इस kalyan mandir stotra sanskrit की रचना आचार्य सिद्धसेन दिवाकर जी ने की थी ।


कल्याण मंदिर स्तोत्र

कल्याण मंदिर स्तोत्र - संस्कृत


कल्याण-मन्दिरमुदारमवद्य-भेदि भीताभय-प्रदमनिन्दितमंग्-घ्रि-पद्मम्|
संसार-सागर-निमज्जदशेष-जन्तु- पोतायमानभभिनम्य जिनेश्वरस्य|1|

यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः स्तोत्रं सुविस्त्रत-मतिर्न विभुर्विधातुम्| 
तीर्थेश्वरस्य कमठ-स्मय-धूमकेतो- स्तस्याहमेष किल संस्तवनं करिष्ये|2|

सामान्यतोऽपि तव वर्णयितुं स्वरुप- मस्मादृशः कथमधीश भवन्त्यधीशाः| 
धृष्टोऽपि कौशिक-शिशुर्यदि वा दिवान्धो रुपं प्ररुपयति किं किल धर्मरश्मेः |3|

मोह-क्षयादनुभवन्नपि नाथ मत्य्रो नूनं गुणान्गणयितुं न तव क्षमेत| 
कल्पान्त-वान्त-पयसः प्रकटोऽपि यस्मा- न्मीयेत केन जलधेर्ननु रत्नराशिः |4|

अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि कर्तुं स्तवं लसदसंख्य-गुणाकरस्य |
 बालोऽपि किं न निज-बाहु-युगं वितत्य विस्तीर्णतां कथयति स्वधियाम्बुराशेः|5|

ये योगनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः |
 जाता तदेवमसमीक्षित-कारितेयं जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि|6|

आस्तामचिन्त्य-महिमा जिन संस्तवस्ते नामापि पाति भवतो भवतो जगन्ति |
 तीव्रातपोपहत-पान्थ-जनान्निदाघे प्रीणाति पद्म-सरसः सरसोऽनिलोऽपि|7|

ह्रद्वर्तिनि त्वयि विभो शिथिलीभवन्ति जन्तोः क्षणेन निबिडा अपि कर्म-बन्धाः|
 सद्यो भुजंगममया इव मध्य-भाग- मभ्यागते वन-शिखण्डिनि चन्द्रनस्य|8|

मुच्यन्त एव मनुजाः स हसा जिनेन्द्र रौद्रैरुपद्रव-शतैस्त्वयि वीक्षितेऽपि | 
गो-स्वामिनि स्फुरित-तेजसि दृष्टमात्रे चौरैरिवाशु पशवः प्रपलायमानैः |9|

त्वं तारको जिन कथं भविनां त एव त्वामुद्वहन्ति ह्रदयेन यदुत्तरन्तः | 
यद्वा दृतिस्तरति यज्जलमेष नून- मन्तर्गतस्य मरुतः स किलानुभावः10|

यस्मिन्हर-प्रभृतयोऽपि हत-प्रभावाः सोऽपि त्वया रति-पतिः क्षपितः क्षणेन|
 विध्यापिता हुतभुजः पयसाथ येन पीतं न किं तदपि दुर्धर-वाडवेन |11|

स्वामिन्ननल्प-गरिमाणमपि प्रपन्नाः त्वां जन्तवः कथमहो ह्रदये दधानाः |
 जन्मोदधिं लघु तरन्त्यतिलाघवेन चिन्त्यो न हन्त महतां यदि वा प्रभावः|12|

क्रोधस्त्वा यदि विभो प्रथमं निरस्तो ध्वस्तास्तदा वद कथं किल कर्म-चौराः|
 प्लोषत्यमुत्र यदि वा शिशिरापि लोके नील-द्रुमाणि विपिनानि न किं हिमानी|13|

त्वां योगिनो जिन सदा परमात्मरुप- मन्वेषयन्ति ह्रदयाभ्बुज-कोष-देशे| 
पूतस्य निर्मल-रुचेर्यदि वा किमन्य- दक्षस्य सम्भव-पदं ननु कर्णिकायाः|14|

ध्यानाज्जिनेश भवतो भविनः क्षणेन देहं विहाय परमात्म-दशां व्रजन्ति |
 तीर्वानलादुपल-भावमपास्य लोके चामीकरत्वमचिरादिव धातु-भेदाः|15|

अन्तः सदैव जिन यस्य विभाव्यसे त्वं भव्यैः कथं तदपि नाशयसे शरीरम् |
एतत्स्वरुपमथ मध्य-विवंर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावाः |16|

आत्मा मनीषिभिरयं त्वदभेद-बुद्धया ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः|
पानीयमप्यमृतमित्यनुचिन्त्यमानं किं नाम नो विष-विकारमपाकरोति|17|

त्वामेव बीत-तमसं परवादिनोऽपि नूनं विभो हरि-हरादि-धिया प्रपन्नाः| 
किं काच-कामलिभिरीश सितोऽपि शंखो नो गृह्यते विविध-वर्ण-विपर्ययेण |18|

धर्मोपदेश-समये सविधानुभावाद् आस्तां जनो भवति ते तरुरप्यशोकः|
अभ्युद् गते दिनपतौ समहीरुहोऽपि किं वा विबोधमुपयाति न जीव-लोकः|19|

चित्रं विभो कथमवांगमुख-वृन्तमेव विष्वक्पतत्यविरला सुर-पुष्प-वृष्टिः|
 त्वद् गोचरे सुमनसां यदि वा मुनीश गच्छन्ति नूनमध एव हि बन्धनानि |20|

स्थाने गभीर-ह्रदयोदधि-सम्भवायाः पीयूषतां तव गिरः समुदीरयन्ति |
 पीत्वा यतः परम-सम्मद-संग-भाजो भव्या व्रजन्ति तरसाप्यजामरत्वम्|21|

 स्वामिन्सुदूरमवनम्य समुत्पतन्तो मन्ये वदन्ति शुचयः सुर-चामरौघाः|
 येऽस्मै नतिं विदधते मुनि-पुंगवाय ते नूनमूधर्व-गतयः खलु शुद्ध-भावाः|22|

 श्यामं गभीर-गिरमुज्ज्वल-हेम-रत्न- सिंहासनस्थमिह भव्य-शिखण्डिनस्त्वाम्| 
आलोकयन्ति रभसेन नदन्तमुच्चैः श्र्वामीकराद्रि-शिरसीव नवाम्बुवाहम् |23|

उद् गच्छता तव शिति-द्युति-मण्डलेन लुप्त-च्छद-च्छविरशोक-तरुर्बभूव |
 सांनिध्यतोऽपि यदि वा तव वीतराग नीरागतां व्रजति को न सचेतनोऽपि |24|

भो भोः प्रमादमवधूय भजध्वमेन- मागत्य निर्वृति-पुरीं प्रति सार्थवाहम्| 
एतन्निवेदयति देव जगत्त्रयाय मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते|25|

उद्दयोतितेषु भवता भुवनेषु नाथ तारान्वितो विधुरयं विहताधिकारः| 
मुक्ता-कलाप-कलितोरु-सितातपत्र- व्याजात्त्रिधा धृत-तनुध्रुर्वमभ्युपेतः|26|

स्वेन प्रपूरित-जगत्त्रय-पिण्डितेन कान्ति-प्रताप-यशसामिव संचयेन| 
माणिक्य-हेम-रजत-प्रविनिर्मितेन सालत्रयेण भगवन्नभितो विभासि|27|

दिव्य-स्रजो जिन नमत्त्रिदशाधिपाना- मुत्सृज्य रत्न-रचितानपि मौलि-बन्धान्| 
पादौ श्रयन्ति भवतो यदि वापरत्र त्वत्संगमे सुमनसो न रमन्त एव |28|

त्वं नाथ जन्म-जलधेर्विपरांगमुखोऽपि यत्तारयस्यसुमतो निज-पृष्ठ-लग्रान्|
 युक्तं हि पार्थिव-निपस्य सतस्तवैव चित्रं विभो यदसि कर्म-विपाक-शून्यः|29|

विश्वेश्वरोऽपि जन-पालक दुर्गतस्त्वं किं वाक्षर-प्रकृतिरप्यलिपिस्त्वमीश| 
अज्ञानवत्यपि सदैव कथञ्चिदेव ज्ञानं त्वयि स्फुरति विश्व-विकास-हेतुः|30|

प्राग्भार-सम्भृत-नभांसि रजांसि रोषद् उत्थापितानि कमठेन शठेन यानि|
 छायापि तैस्तव न नाथ हता हताशो ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा |31|

यद्रर्जदूर्जित-घनौघमदभ्र-भीम- भ्रश्यत्तडिन्मुसल-मांसल-घोरधारम्|
 दैत्येन मुक्तमथ दुस्तर-वारि दध्रे तेनैव तस्य जिन दुस्तर-वारि कृत्यम्|32|

ध्वस्तोध्र्व-केश-विकृताकृति-मत्र्य-मुण्ड- प्रालम्बभृभ्दयवक्त्र-विनिर्यदग्निः |
 प्रेमव्रजः प्रति भवन्तमपीरितो यः सोऽस्याभवत्प्रतिभवं भव-दुःख-हेतुः |33|

धन्यास्त एव भुवनाधिप ये त्रिसन्ध्य- माराधयन्ति विधिवद्विधुतान्य-कृत्याः|
 भक्त्योल्लसत्पुलक-पक्ष्मल-देह-देशाः पाद-द्वयं तव विभो भुवि जन्मभाजः |34|

अस्मिन्नपार-भव-वारि-निधौ मुनीश मन्ये न मे श्रवण-गोचरतां गतोऽसि |
 आकर्णिते तुं तव गोत्र-पवित्र-मन्त्रे किं वा विपद्विषधरी सविधं समेति |35|

जन्मान्तरेऽपि तव पाद-युगं न देव मन्ये मया महितमीहित-दान-दक्षम्|
 तेनेह जन्मनि मुनीश पराभवानां जातो निकेतनमहं मथिताशयानाम्|36|

नूनं न मोह-तिमितावृत-लोचनेन पूर्वं विभो सकृदपि प्रविलोकितोऽसि|
 मर्माविधो विधुरयन्ति हि मामनर्थाः प्रोद्यत्प्रबन्ध-गतयः कथमन्यथैते|37|

आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि नूनं न चेतसि मया विधृतोऽसि भक्त्या|
 जातोऽस्मि तेन जन-बान्धव दुःखपात्रं यस्मात्क्रियाः प्रतिफलन्ति न भाव-शून्याः|38|

त्वं नाथ दुःखि-जन-वत्सल हे शरण्य कारुण्य-पुण्य-वसते वशिनां वरेण्य |
भक्त्या नते मयि महेश दयां विधाय दुःखांग्कुरोद्दलन-तत्परतां विधेहि |39|

निःसख्य-सार-शरणं शरणं शरण्य- मासाद्य सादित-रिपु प्रथितावदानम्|
त्वत्पाद-पंकजमपि प्रणिधान-बन्ध्यो बन्ध्योऽस्मि चेभ्दुवन-पावन हाहतोऽस्मि|40|

देवेन्द्र-वन्द्य विदिताखिल-वस्तुसार संसार-तारक विभो भुवनाधिनाथ| 
त्रायस्व देव करुणा-ह्रद मां पुनीहि सीदन्तमद्य भयद-व्यसनाम्बु-राशेः|41|

यद्यस्ति नाथ भवदंगघ्रि-सरोरुहाणां भक्तेः फलं किमपि सन्तत-सञ्चितायाः|
तन्मे त्वदेक-शरणस्य भूयाः स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि|42|

इत्थं समाहित-धियो विधिवज्जिनेन्द्र सान्द्रोल्लसत्पुक – कञ्चुकितांगभागाः | 
त्वद्विम्ब-निर्मल-मुखाम्बुज-बद्ध-लक्ष्या ये संस्तवं तव विभो रचयन्ति भव्या|43|

जन-नयन-‘कुमुदचन्द्र’-प्रभास्वराः स्वर्ग-सम्पदो भुक्त्वा|
ते विगलित-मल-निचया अचिरान्मोक्षं प्रपद्यन्ते |44|

एक टिप्पणी भेजें

0टिप्पणियाँ

कृपया कमेंट बॉक्स में कोई भी स्पैम लिंक न डालें।

एक टिप्पणी भेजें (0)