Gautam Swami Stotra

Abhishek Jain
0

श्री गौतमस्वामी स्तोत्र

भगवान महावीर के प्रथम शिष्य - गौतम स्वामी जी

(आचार्य जिनप्रभ)

ॐ नमस्त्रिजगन्नेतुर,वीरस्याग्रिमसूनवे ।
समग्रलब्धिमाणिक्य - रोहणायेन्द्रभूतये ॥ १॥

पादाम्भोजं भगवतो गौतमस्य नमस्यताम् ।
वशीभवन्ति त्रैलोक्यसम्पदो विगतापदः ॥ २ ॥

तव सिद्धस्य बुद्धस्य पादाम्भोजरजःकणः।
पिपर्ति कल्पशाखीव कामितानि तनूमताम् ॥ ३ ॥

श्रीगौतमाक्षीणमहानसस्य तव कीर्तनात् ।
सुवर्णपुष्पां पृथिवीमुच्चिनोति नरश्चिरम् ॥ ४ ॥

अतिशेषतरां धाम्ना, भगवन्! भास्करी श्रियम्।
अतिसौम्यतया चान्द्रीमहो त भीमकान्तता ॥ ५ ।

विजित्य संसारमायाबीजं मोहमहीपतिंम् ।
नरः स्यान्मुक्तिराजश्रीनायकस्त्वत्प्रसादतः ॥ ६ ॥

द्वादशांगीविधौ वेधाः श्रीन्द्रादिसुरसेवितः ।
अगण्यपुण्यनैपुण्यं तेषां साक्षात् कृतोऽसि यैः ॥ ७

नमः स्वाहापतिज्योतिस्तिरस्कारितनुत्विषे ।
श्रीगौतमगुरो ! तुभ्यं वागीशाय महात्मने ॥ ८ ॥

इति श्री गौतम! स्तोत्र मंत्र ते स्मरतोऽन्वहम् ।
श्री जिनप्रभसूरेस्त्वं, भव सर्वार्थ सिद्धये ॥ ६ ॥

अगर कोई त्रुटी हो तो " तस्स मिच्छामी दुक्कडम ".

" जय जिनेन्द्र "
Tags

एक टिप्पणी भेजें

0टिप्पणियाँ

कृपया कमेंट बॉक्स में कोई भी स्पैम लिंक न डालें।

एक टिप्पणी भेजें (0)